A 979-54 Trailokyavijayanāmakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/54
Title: Trailokyavijayanāmakavaca
Dimensions: 27 x 10.1 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1924
Acc No.: NAK 5/2337
Remarks: as Uttaragandharvatantra; A 1293/12


Reel No. A 979-54 Inventory No. 78121

Title Trailokyavijayakavaca

Remarks Alternative title is Trailokyavijayanāmakavaca.

The text is ascribed to Uttaragaṃdharvvatantra.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, loose

State complete

Size 27.0 x 10.1 cm

Binding Hole none

Folios 23

Lines per Folio 7

Foliation figures on the verso, in the upper left margin under the abbreviation tā. ka. and in the lower right margin under the word rāmaḥ

Date of Copying SAM (VS) 1924

Place of Deposit NAK

Accession No. 5/2337

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīsarasvatyai namaḥ

śrībhairavyuvāca

yadguhyaṃ paramākhyātaṃ tāriṇyā viśvatāraṇaṃ

trailokyavijayaṃ nāma kavacaṃ maṃtravigrahaṃ 1

ṣaḍāmnāyānubhir yuktaṃ kūṭaṣaṭkasamanvitaṃ

sādhakānāṃ hitārthāya kṛpayā vada bhairava 2

bhairava uvāca

śṛṇu devi pravakṣyāmi sādhakānāṃ sukhāvahaṃ

trailokyavijayaṃ nāma kavacaṃ maṃtravigrahaṃ 3 (fol. 1v1–4)

End

śāṃtimaṃtraiḥ samabhyarcya dhārayed yatamānasaḥ

yad yad vāṃchati tat sarvaṃ avāpnoti na saṃśayaḥ 283

iti nigaditam ādyaṃ tāriṇi varma divyaṃ

kavacam api suguptaṃ dhārayed yastu bhaktyā

śivamayaudagīśo brahmatārāprasādā (!)

tribhuvanajayalakṣmīs tasya hastasthitaiva 284 (fol. 23v2–5)

Colophon

ity uttaragaṃdharvvataṃtre mahogratāriṇyās trailokyavijayaṃ nāma kavacaṃ samāptaṃ śubhaṃ saṃmvat (!) 1924 sāla caitra śudi 14 roja 2 (fol. 23v5–6)

Microfilm Details

Reel No. A 979/54

Date of Filming 07-02-1985

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 04-07-2005

Bibliography