A 979-54 Trailokyavijayanāmakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/54
Title: Trailokyavijayanāmakavaca
Dimensions: 27 x 10.1 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1924
Acc No.: NAK 5/2337
Remarks: as Uttaragandharvatantra; A 1293/12
Reel No. A 979-54 Inventory No. 78121
Title Trailokyavijayakavaca
Remarks Alternative title is Trailokyavijayanāmakavaca.
The text is ascribed to Uttaragaṃdharvvatantra.
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper, loose
State complete
Size 27.0 x 10.1 cm
Binding Hole none
Folios 23
Lines per Folio 7
Foliation figures on the verso, in the upper left margin under the abbreviation tā. ka. and in the lower right margin under the word rāmaḥ
Date of Copying SAM (VS) 1924
Place of Deposit NAK
Accession No. 5/2337
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīsarasvatyai namaḥ
śrībhairavyuvāca
yadguhyaṃ paramākhyātaṃ tāriṇyā viśvatāraṇaṃ
trailokyavijayaṃ nāma kavacaṃ maṃtravigrahaṃ 1
ṣaḍāmnāyānubhir yuktaṃ kūṭaṣaṭkasamanvitaṃ
sādhakānāṃ hitārthāya kṛpayā vada bhairava 2
bhairava uvāca
śṛṇu devi pravakṣyāmi sādhakānāṃ sukhāvahaṃ
trailokyavijayaṃ nāma kavacaṃ maṃtravigrahaṃ 3 (fol. 1v1–4)
End
śāṃtimaṃtraiḥ samabhyarcya dhārayed yatamānasaḥ
yad yad vāṃchati tat sarvaṃ avāpnoti na saṃśayaḥ 283
iti nigaditam ādyaṃ tāriṇi varma divyaṃ
kavacam api suguptaṃ dhārayed yastu bhaktyā
śivamayaudagīśo brahmatārāprasādā (!)
tribhuvanajayalakṣmīs tasya hastasthitaiva 284 (fol. 23v2–5)
Colophon
ity uttaragaṃdharvvataṃtre mahogratāriṇyās trailokyavijayaṃ nāma kavacaṃ samāptaṃ śubhaṃ saṃmvat (!) 1924 sāla caitra śudi 14 roja 2 (fol. 23v5–6)
Microfilm Details
Reel No. A 979/54
Date of Filming 07-02-1985
Exposures 25
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 04-07-2005
Bibliography